________________
रामायणम्
२०१
निशायां निर्ययौ रामः प्रापं सायब्ब पत्तनम् । वंशस्थलं नाम वंश शैलाश्याद्रितट स्थितम् ॥५६॥ तस्मिन् स भूपतिं लोकमालुले के भयाकुलम् । पप्रच्छ च नरं कचिद्राम स्तजयकारणम् ॥६॥ श्राचख्यौ पुरुषो सोपि तान्तयोकोद्य वासरः । अमुमन्पर्वते रामौ रौद्रश्वोच्छलितोध्वनेः ॥ २ ॥
याद्राविमन्यव गमयत्यखिलेो जनः । प्रातच पुनरामाति कष्टा नित्यमियं स्थितिः ॥ ६२॥ ततञ्च कौतुकाद्रामः प्रेरिते लक्ष्मणेन च । तत्रारुरोहाऽपश्यञ्च कायोत्सर्गस्थितौ मुनी ॥६॥ भक्त्या ववन्दिरे तौ तु जानकी रामलक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पित बलकीम् ॥ ६४ ॥ हृद्यं जगो च सौमित्रिग्रमरागमनोहरम् । चिनाङ्गहारकरणं सीतादेवी ननर्त्त च ॥ ६५ तदा वास्तं ययाबी जजृम्म े च विभावरी । विकृताऽनेकामतालश्चागाद्देवोऽनलप्रभः ॥६६॥ स्वयं वेतालरूपः सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रो प्रावर्त्तत दुराशयः ॥ ६॥ मुक्तोपसाधु वैदेहीं सन्त्रौ रामलक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कासवां गतौ ॥ ६८ ॥ २६