________________
रामायणम् । अभूञ्चातिविनीतत्वादावलिस्तेत्तिवल्लभः । गोधेनुमे कामक्रीयादन्यदा द्रविणेन सः ॥ ५६ ॥ वेगन्दो खामिनः कृत्वा कठोरहृदयः शशी । अन्तराले पतिच्चैव तां कीणातिमधेनु काम् ॥६॥ केशाकेशि मुष्टामुष्टि दगडा दण्डितयोस्ततः । युद्ध प्रडते वोरं शशिना चावलिर्हतः ६१॥ शशीचिरं भवं म्रान्त्वा यज्ञेसौ मेघवाहनः । श्रावलिस्तु सहस्रान्तस्तदिदं वैरकारणम् ॥६२॥ नान्तादान प्रभावेन रंभकोपि गतीं शुभाम् । चक्रस्त्वं च सहस्राक्ष े स्नेहः प्राग्जन्मभूश्वते ॥ ६३॥ अथ रक्षपतिर्भीमौ निषेणस्तत्रपर्ष दि । उच्छायालिङ्गारभसान्मे त्रवाचन मत्रवीत् ॥ ६४॥ पुष्करद्वीपभरत क्षेत्रो वेतान्यपर्वते । प्राग्भवे काञ्चनपुरे विद्यद्दंष्ट्रो नृपो भवम् ॥ ६६॥ तस्मिन् भवे ममा मूखं तनयो रतिवल्लभः । अत्यन्तं वल्लभोवत्स साधुदृष्टोसि सम्प्रति ॥६७॥ तादेवं संप्रत्यपि मे पुत्रोसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथान्यदपि यन्ममः ॥ ६८ ॥ लवणेादे पयोराशौ दुर्जयोद्य सदामपि । योजनानां सप्तशतींदिक्षु सर्वासुविस्तृतः ॥६८॥