________________
रामायणम् । च्युत्वा पूर्वभवमायादोषाढताब्य पर्वते । अयं बमव भुवनालङ्कारो नाम कुन्नरः ॥४६॥ प्रियदर्शनजीवोपि ब्रह्मलोकात्परिच्युतः । बभूव भवतो भाता भरतोयं महामुन:॥४७॥ भरतालोकनाज्जातो जातिस्मृतिरसौ गजः । सद्योगतमदो जने विवेके हि न रौद्रला ॥४८॥ इति पूर्वभवान् श्रुत्वा विरको भरतोऽधिकम् । व्रतं राजसहखेणाऽग्रहान्मोक्ष मियाय च ॥४६॥ सहखं तेपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धायुषो मत्वानुरूप पदमासदन ॥५०॥ कुन्नरः सोऽपि वैराग्याविधाय विविधं तपः । प्रपन्नाऽनशनो सत्वा ब्रह्मलोके सुरोऽभवत् ॥५१॥ व्रतं भरतमातापि कैकयी समुपाददें। पालयित्वा निष्कलङ्क प्रपेदे पदमव्ययम् ॥५२॥ भरते च प्रबजिते त्या भचरखेचराः । अमेयां चक्रिरे राममभिसेवाय भत्रितः ॥५३॥ लक्ष्मणो वासुदेवोयं भवद्भिरभिषिच्यताम् । तानेव मादिशद्राम स्ते तथैवाशुचक्रिरे॥५४॥ बलदेवात्वाभिषेकं राममद्रस्य च व्यधुः। . राज्यं दावष्यपाताञ्चाष्टमौ तौ बलशाहिणौ ॥५५॥