________________
३१४
रामायरम्। तत्र यामे निशस्त> श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षी वैरारब्धमुत्सवम् ॥३६॥ जातधर्मपरीणामः सद्योप्युत्तीर्य वेश्मनः । तं वन्दितु मचालीच मार्गदष्टश्च मेोऽहिना ॥३७॥ शुभेन परिणामेन मान्ता शुभगतीश्विरम् । जम्बहीपेऽत्रवैदेहे पुरै रत्नपुरे पुरे पुरे ॥३८॥ महिण्यां हरणीनाम्यामचलाखास्य चक्रिणः । प्रियदर्शननामाऽभूत्म सूनुर्द्धर्म तत्परः ॥३६॥ स प्रविजिषुः पित्तनुरोधात्परिणीतवान् । नीणि कन्यासहखाणि संविञोऽस्थात्तथापि हि॥४०॥ चतुःषष्ठिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृह वासेपि ब्रह्मलोके सुरोऽभवत् ॥४॥ भांत्वा धनोपि संसारं स पोतनपुरेऽभवत् । शकुनाग्निमुखब्रह्म पत्न्यां दुमतिः सुतः॥४२॥ स पित्रा टुर्व नीतत्वा इहान्निर्वासितोऽममत । धर्तः सर्वक लाकल्पो मत्वा भूयोऽप्यगाइहम् ॥४३॥ सदादिदेवदूतेन न त्वज्जीयत केनचित् । दिने दिने देव केम्यो मयिष्टमयजवनम् ॥४॥ वसन्तसेनया साई भुक्त्वा भोगान् स वेश्यया । अन्ते गृहीतश्रामन्यो ब्रह्मलोके मुरोऽभवत् ॥४॥