________________
रामायणम् ।
आवां यावन्नहन्त्येष तावद्वन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलंङ्करममारयत् ॥२६॥ क्रमाच्छ्रुतिरतिं सोपि मृतो भयोयुभावपि । चिरं भवं भेमतुस्तौ नानायोनिनिपातितौ ॥२७॥ पुरेऽन्यदा राजगृहे कपिलव्रह्मणः सुतौ । साविच्यां युग्मतो भूतां विनोदरमणाभिधौ ॥२८॥ पण वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाधीतवेदः सन्नागाद्राजगृहं निशि ॥२६॥ अकालोऽसावितिधिया तदा स्थाइहिरेव सः । सर्व्वसाधारणो खास्रोवेदस्मिन् यक्ष मन्दिरे ॥३०॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्रागारकृतसङ्केता विनोदोपि हि तामनु ॥३१॥ सा दत्तबुद्ध्या रमण मुत्याप्य रमयत्तथा । विनोदोष्यसि माकृष्य तं जवानाविशङ्कतः ॥३२॥ शाखया रमणच्छ्र्ष्या विनोदोपि हतस्तदा । चिरं तां त्वाभवञ्चाभूदिग्य पुत्त्रो धनाभिधः ॥ ३३ ॥ रमणोपि भवं भ्रांत्वा वनस्यैवाभवत्सुतः । लक्ष्मीकुचिसमुद्भूतो भूषण। नामधेयतः ॥ ३४॥ द्वात्रि ंशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्या नियि खगृहनि ॥ ३५॥
8°
ܬ
३१३