SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ रामायणम् । आवां यावन्नहन्त्येष तावद्वन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलंङ्करममारयत् ॥२६॥ क्रमाच्छ्रुतिरतिं सोपि मृतो भयोयुभावपि । चिरं भवं भेमतुस्तौ नानायोनिनिपातितौ ॥२७॥ पुरेऽन्यदा राजगृहे कपिलव्रह्मणः सुतौ । साविच्यां युग्मतो भूतां विनोदरमणाभिधौ ॥२८॥ पण वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाधीतवेदः सन्नागाद्राजगृहं निशि ॥२६॥ अकालोऽसावितिधिया तदा स्थाइहिरेव सः । सर्व्वसाधारणो खास्रोवेदस्मिन् यक्ष मन्दिरे ॥३०॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्रागारकृतसङ्केता विनोदोपि हि तामनु ॥३१॥ सा दत्तबुद्ध्या रमण मुत्याप्य रमयत्तथा । विनोदोष्यसि माकृष्य तं जवानाविशङ्कतः ॥३२॥ शाखया रमणच्छ्र्ष्या विनोदोपि हतस्तदा । चिरं तां त्वाभवञ्चाभूदिग्य पुत्त्रो धनाभिधः ॥ ३३ ॥ रमणोपि भवं भ्रांत्वा वनस्यैवाभवत्सुतः । लक्ष्मीकुचिसमुद्भूतो भूषण। नामधेयतः ॥ ३४॥ द्वात्रि ंशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्या नियि खगृहनि ॥ ३५॥ 8° ܬ ३१३
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy