________________
३१२
रामायणम्। चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभत । मार्यायां चन्द्रले खायां सूनुर्नाम्ना कुलङ्करः ॥१६॥ सूरोदयोपि तत्र व विश्वमते जिन्मनः । भार्यायामग्नि कुण्डायां नामा श्रुतिरतिः सुतः ॥१७॥ अमरकुलकरो राजा सगच्छं स्तापसाश्रमम् । अवधिज्ञानिने त्यचे चाभिनन्दनसाधुना ॥१८॥ तप्यमानेन पञ्चाग्नि तप स्तत्र तपखिना । दग्धमानीत काष्ठस्य मध्ये तिष्ठति पन्नगः ॥१६॥ सोहि पुरामवे क्षेमङ्कराक्ष स्ते पितामहः । तहारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ॥२०॥ आकुल स्तवचः श्रुत्वा गत्वा तदादारयत । ददीन्तस्थितञ्चाहिं राजा विस्मयतेस्म च ॥२१॥ आदित्मतेस्म प्रवज्यां याबदाजा कुलङ्करः। हिजः श्रुतिरतिः सोथ तावदेवमोचत ॥२२॥ धमे नामापि कोवाऽयं निबन्धश्चेत्तवान्तिमे। दीक्षा वयस्यपादेया किं सम्प्रत्यपि खिद्यमे ॥१३॥ राजापि तगिरा भग्नदीक्षोत्माहो मनागपि । मया किमन कर्तव्यमिति ध्यायन्नवास्थितः॥२४॥ श्रीदामाख्यथ तद्रानी सदा सता पुरोधसा । ननं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥२५॥