________________
रामायखम् ।
३११ उपरोधेन तासाच ययौ सान्तःपुरोपि च । क्रीडासरसि चिक्रीड विरतोपि मुहूर्तकम् ॥६॥ जलानिर्गत्य भरतस्तीरे स्थादाजहंसवत् । सम्भमुन्मला मुवनालङ्कार स्तन प्राययौ ॥७॥ मदान्धोप्यमदः सोमत सद्यो भरतदशनात् । तदर्शनेन भरतोष्यवाप परमो मुदम् ॥८॥ संभमाद्रामसौमि वी तस्योपद्रवकारिणः । करिणो बन्धनायाशु ससामन्तावुपेयतुः ॥६॥ रामानया तिपकैः स स्तम् इत्वनीयत । आगतौ च मुनी देश भूषणः कुलभूषणः ॥१०॥ उद्याने समवस्ती वन्दितुं तो महामुनो। प्रययः सम सौमिविमरताः सपरिच्छदाः ॥११॥ वन्दित्वा तौ च पप्रच्छ रामो मत्तः करी कथम्। अमदोऽजनि भुवनालङ्कारे मरते क्षणात् ॥१२॥ अथाख्यत् केवली देशमषणों नाभिसूनुना। समं सहस्त्रा श्वारो राजन्या: प्रात्रजपुरा ॥२३॥ ते तु खामिन्यनाहारे कृतमौने विहारिणि । निर्विन्ता नतिरे सर्व तापसा वनवासिनः ॥१४॥ प्रह्लादन सुप्रभराट् तनयो तेषु तापसौ। चिरं चन्द्रोदय सूरोदयाख्यौ नेमतर्मवम् ॥१५॥