SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ रामायणम् । परन्तु युनदाशीभि र्लवित्वा वैरिसागरम् । मातः सपरिवारोपि क्षेमेणाय्य हहाययौ HER अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमानखमाचरन् ॥६॥ अन्यदा रामभद्रन्तु प्रणम्य भरतोऽभ्यधात । प्रार्थ त्वदाजया राजामियत्कालं मया तम् ॥१८॥ प्रावजिष्यं तदैवाई तातपादैः सह प्रभो। अर्गला नाभविष्यच्चेदाऱ्यांना राज्यपालने LEM मां बतायानुमन्यख सर्व राजा प्रतीच्छच। भवोहिम्नस्त्वयि प्रामे नह्यतः स्थातुमुत्महे ॥१०॥ रामोप्युट शुस्तं स्माह किमेवं वत्म भाषसे। कुरु राजंत्र त्वमेवेह त्वयुक्त्वा क्यमागताः ॥१॥ त्यजन्नः सहराजेन मयस्त्वहिरहव्यथाम्। किं दत्से वत्स तत्तिष्ठ कुर्वानां मम पूर्ववत ॥२॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च मेोचलत् । यावत्मौमित्रिणा तावदुत्यायाधारि पाणिना ॥३॥ भरतञ्च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सोना विशलपाद्या स्तनाजगमः ससंधमाः ॥४॥ विस्मारयितु कामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थयां चक्रिरे तराम् ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy