SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०६ रामायणम् । अर्कवहीयमाना स्थाने स्थाने पुरीजनैः । खं प्रामादं प्रसन्नाख्यौ जम्मत रामलक्ष्मणौ ॥८४॥ उत्तीर्य पुष्पकात्तत्र रामः सौमिविणा सह। जगाम माहसदनं सुहृद् हृदयनन्दनः ॥८॥ रामोऽपराजितां देवी माहवर्गमथापरम्। ' नमश्चक्र ससौमिविस्ताभिश्वासीर्मिरैयत ॥८॥ अथ प्रीताविशलवाद्याः प्रणेमुरपराजिताम् । वश्ररन्याश्च तत्पादपद्मषु निहितालकाः ॥८६॥" अस्महहीरप्रकाण्डप्रसविन्योऽस्मदाशिषा ! भूयासूर्य्ययमिति ताः स्वधाप्याशाशताच्चकैः ॥१०॥ अथापराजिता देवी भूयो मयोऽपि लक्ष्मणम् । पेशन्ती पाणिना मूर्ति चुम्बन्ती चैवमब्रवीत् ॥११॥ दिया दृष्टोसि हे वत्म पुनर्जातासि चाधुना। कृत्वा विदेशगमनं विजयीह बदागमः ॥३२॥ तानि तानि च कष्टानि वनवासभवान्यसौ। रामः सीता चातिनिन्ये तवैव परिचर्यया ॥१३॥ लक्ष्मणोप्यवदत्तातेनेवायें णातिलालितः । त्वयेव सीतादेव्या च वनेष्यस्थामहं सुखम् ॥१४॥ खेच्छादुर्ललितैम चायं स्य वैराणि जिरे। सोतापहारो यन् मलः किमन्यदेवि गद्यते ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy