________________
३०६
रामायणम् । अर्कवहीयमाना स्थाने स्थाने पुरीजनैः । खं प्रामादं प्रसन्नाख्यौ जम्मत रामलक्ष्मणौ ॥८४॥ उत्तीर्य पुष्पकात्तत्र रामः सौमिविणा सह। जगाम माहसदनं सुहृद् हृदयनन्दनः ॥८॥ रामोऽपराजितां देवी माहवर्गमथापरम्। ' नमश्चक्र ससौमिविस्ताभिश्वासीर्मिरैयत ॥८॥ अथ प्रीताविशलवाद्याः प्रणेमुरपराजिताम् । वश्ररन्याश्च तत्पादपद्मषु निहितालकाः ॥८६॥" अस्महहीरप्रकाण्डप्रसविन्योऽस्मदाशिषा ! भूयासूर्य्ययमिति ताः स्वधाप्याशाशताच्चकैः ॥१०॥ अथापराजिता देवी भूयो मयोऽपि लक्ष्मणम् । पेशन्ती पाणिना मूर्ति चुम्बन्ती चैवमब्रवीत् ॥११॥ दिया दृष्टोसि हे वत्म पुनर्जातासि चाधुना। कृत्वा विदेशगमनं विजयीह बदागमः ॥३२॥ तानि तानि च कष्टानि वनवासभवान्यसौ। रामः सीता चातिनिन्ये तवैव परिचर्यया ॥१३॥ लक्ष्मणोप्यवदत्तातेनेवायें णातिलालितः । त्वयेव सीतादेव्या च वनेष्यस्थामहं सुखम् ॥१४॥ खेच्छादुर्ललितैम चायं स्य वैराणि जिरे। सोतापहारो यन् मलः किमन्यदेवि गद्यते ॥६५॥