SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ रामायणम्। रावणानुज सुग्रीव मामण्डल नपादिभिः । अन्वोयमानौ नगरीमयोध्याञ्चेय तुः क्षणात् ॥७६॥ आयान्तौ पुष्प कारूढौ दूरादपि निरीक्षितौ। अभ्यगात्कुञ्जरारूढो भरतः सानु जोपि हि ॥७॥ अायाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात ॥७८॥ अादावप्य ततारेभाद भरतो भाटसंयुतः । उत्तरतुः पुष्पकाच्च सोत्कण्ठौ रामलक्ष्मणौ ॥७६॥ पादयोः पतितं रामो मरतं साश्रुलोचनम्। . परिरेमे समुत्याप्य मूनि चुम्वन मुहुर्मुहुः ॥८॥ शत्रुघ्नमपि पादान्ते लुण्ठ न्तं रघुपुङ्गवः । उत्थाप्य परिमजा खांशुकेन परिषखजे ॥८१॥ ततो भरतशतुम्नौ नमन्तौ लक्ष्मणोपि हि। प्रसारितभुजो वाढमालिलिङ्ग ससंघमः ॥८॥ आरोहदनुजैः साई विभीरामोऽथ पुष्पकम् । समादिदेश चायोध्याप्रवेशाय कृतत्वरः ॥८३॥ सूर्येषु व्योनि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्या रामसौमित्री निजां प्राविशतां पुरीम्॥८॥ मोत्कण्ठैरुन्म खैः पौरै मयूरैरिव वारिदौ। निर्निमेषैः प्रेक्ष्यमाणो स्तयमानौ च निर्मरम् ॥५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy