SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ रामायण म्। अभिधायेति हा वत्स वरमेति करुणखरम् । रुरोद मा रोदयन्ती सुमितामपि निर्भरम् ॥६६॥ ततस्ते नारदोऽवोचह्नक्तं सुस्थिते युवाम् । युष्मत्पुत्त्रावुपेष्यामि तथानेष्यामि ताबिह ॥ ६७॥ तयोरेवं प्रतिश्रुत्य नारदेा गगनाध्वना । जनश्रुत्या ज्ञातट्टत्तो लङ्कायां राममभ्यगात् ॥६८॥ सूटकृत्य ष्टष्ठो रामेण किमत्रागा इति खयम् । तन्माटदुःखट्टत्तान्त माचख्यौ नारदोऽखिलम् ॥६६॥ सद्यः स रणरणकः पद्मोऽवादी द्विभीषणम् । विस्मृत्य दुःख मातृणां त्वद्भक्त्या स्थामि हाधिकम् ॥७०॥ अस्मदुःखाद्विपद्यन्ते न यावन्मातरो हि नः । तावत्तवाद्य यास्यामोऽनुमन्यख महाशय ॥७१॥ नत्वा विभीषणोष्यूचे तिष्ठावाहानि षोड़श । यावत्खैः शिल्यिभीरव्यान्ता मयोध्यां करोम्यहम्॥७२ एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिञ्चक्र ेऽयोध्यां खर्गपुरीनिभाम् ॥७३॥ तदा रामेण सत्कृत्य विसृष्टो नारदो ययौ । श्राख्याञ्च राममातॄणां पुत्त्रागममहोत्सवम् ॥७४॥ अथाह्निषोडशे सान्तःपुरावारुह्य पुष्पकम् । शक्तेशानाविवैकस्यौ प्रतस्याते रघूद्दहै। ॥७५॥ ८ ३०७
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy