SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ रामायणम। तब सिंहोदरादीना मुद्दोढुं प्राक् प्रतिथवाः । कन्या रामाज्ञयानैषु स्तव विद्याधरोत्तमाः । ५६ अथ ख व प्रतिपन्ना स्ता: स्वाः कुमारीयथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ॥५॥ भोगांस्तत्रोपभुञ्जानौ निर्विघ्नं रामलक्ष्मणौ । मुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः ।।५८॥ अबान्तरे विन्ध्यस्थल्या मिन्द्रजिम्मेघवाहनौ।' तौ सिविमीयतुर्जने तीर्थ मेघरथच तत् ॥५॥ नर्मदायां कुम्भकर्णी नद्यां सिद्धिमियाय च । दृष्टिरक्षिरमित्यासी तत्तीथं चाभिधानतः ॥६॥ इतश्च साकेतपुरे रामलक्ष्मणमातरौ। तहा मष्यजानन्तौ तस्थ तुर्मशदुःखिते ॥६॥ तदा च धातकीखण्डादागत स्तत्र नारदः । पप्रच्छ भक्तिनम्मे ते विमनस्के कुतो युवाम् ॥६॥ अथापराजितोवाच पुत्त्रौ मे रामलक्ष्मणौ। पित्राज्ञया वनं यातौ स्नुषया सीतया सह ॥६॥ सीतापहाराल्लङ्कायां जग्मतुस्तौ महामुजौ। रावणेन रणे शक्त्या लक्ष्मणस्ताड़ितः किल ।।६४॥ शक्तिशल्योइरणाय विशल्यानायि तत्र च। न विद्मो यदभत्किञ्चिदत्मो जीवति वा नवा ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy