SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ३०५ तदन्तश्च मणिस्तम्भसहखात जिमे शतुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ॥४६॥ विभीषणार्पितै स्तन कुसुमाद्यैर पस्करैः। शान्तिमानर्च काकुत्स्थः सीतासौमिनिसंयुतः ॥४७॥ विमीषणाम्यथितोऽथ विभीषणगृहं ययौ। . रामः ससीतासौमित्रिः सुग्रीवादिभिरन्वितः ॥४८॥ तन देवार्चनम्नानभोजनादि च राघवः । चक्र सपरिवारोपि मानयन रावणानुजम् ॥४६॥ रामं सिंहासनासीन मग्रासीनो विभीषणः । वाससी परिधायोमे बमाषेध कृतान्नलिः ॥५०॥ रत्नवर्णादिकोशोंयमिदं हस्तिहयादि च । अयञ्च राक्षस हीपो गृह्यतां पत्तिरस्मिते ॥५१॥ राज्याभिषेकमधुना कुर्महे तु त्वदाज्ञया । पवित्रय पुरी लङ्कां प्रसीदानुगृहाण माम्॥५२॥ रामोष्यवाच दत्तं ते लङ्काराज्यं मया पुरा । व्यस्मार्षीस्तदिदानों कि महात्मन् भक्ति मोहितः ॥५३ एवं निषिय तं पद्मो लङ्काराजे तदैव हि । अभ्यषिञ्चत्स्वयं प्रीतः प्रतिज्ञातार्थपाल कः ।।५४॥ सीता सौमिनि सुग्रीव प्रमुखैरातो ययौ । रामोऽथ रावणगृहे सुधमायामिवाद्रिभित् ॥५५॥ ३६
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy