SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ रामायणम् । पद्मो विभीषणायादाद्रमोहीपं क्रमागतम् । सुग्रीवाय कपिद्दीपं श्रीपुरञ्च हनूमते ॥५६॥ विराधायतु पाताललङ्काम्म क्षपुरं पुनः । नीलाय प्रतिसूर्याय पुरं हनुपुरं पुनः ॥५॥ देवोपगीतनगरं तद्रत्नजटिने पुनः । भामण्डलाय वैताढेर नगरं रथनपुरम् ॥५८॥ अन्येज्योपि प्रदायैवं रामः शतघ्नमभ्यधात् । यस्तुभ्यं रोचते क्त्स तं देशमुररी कुरु ॥५६॥ मथुरा में प्रयच्छति शतुनेनार्थितः पुनः । रामो जगाद दुःसाध्या सा वत्स मथुरा पुरी॥६॥ तत रानो मधोः इलञ्चमरेण पुरार्पितम् । दूरात्परबलं सवं निहत्याम्यति तत्करे ॥६॥ शतुघ्नोप्येवमवद हेव रक्षःकुलान्तकः । तवास्मि नन्वहं भाता नाता कस्तस्य माधि ॥६२॥ प्रयच्छ मधुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ॥६३॥ शनमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूल: प्रमत्तश्च योधनीयो मधुस्त्वया ॥६४॥ अनुशिष्येत्यदादाम स्तुणावक्षा व्यसायको ॥ कृतान्तवदनं नाम सेनान्यच्च सहादिशत् ॥६५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy