SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अथ मन्दोदरीदेवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितं नाम सुषुवेऽद्भुतविक्रमम् ॥५॥ कियत्यपिगते काले हितीयमपि नन्दनम् । मेघवन्नयनानन्दं सषुवे मेघवाहनम् ॥६॥ अाकर्ण्यपिटवैरं तत्कुम्भकर्णविभीषणौ । धनदाधिष्ठितां लङ्कां मुपदुद्रवतुः सदा ॥७॥ दूतेन धनदेाऽथैव मवोचत समालिनम् । निजौ शाधिशिशुहन्त रावणावरजाविमौ ॥८॥ खान्यशक्ती नजानीता दुर्मदौ वीरमानिनौ । एतौ पाताल लङ्कास्थौ भेको कपोद्भवाविव ॥६॥ अस्मत्पर्यामवस्कन्दं ददाते छलकर्मणा । जितकामितया मत्तौ मया चिरमुपेक्षितौ ॥१०॥ नचेच्छिक्षयसि क्षुद्र तदिमौ मालिवमना। त्वया सहैव नेष्यामित्वां वेत्स्यस्मद्दलं नतु ॥११॥ इत्यती रावणं ऋद्धोऽभ्यधादिति महामनाः । अरेक एष धनदः करदेा यः परस्यहि ॥१२॥ अन्यस्य शासनालङ्कां यः शास्तैरवं वदन् स किम् । नलज्जा ते खात्मनापि तस्य धाय॑महामहत् ॥१३॥ दूतासीति न हन्मित्वां याहीतिदशम लिना । विसृष्टो धनदं गत्वा दूतो सद्यथातथम् ॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy