________________
रामायणम् । एकोप्यजेयोयं विद्याधरेन्द्रोऽमरसुन्दरः । किं पुनः कनक बुधः प्रमुखैः परिवारितः ॥१५॥ दशास्यस्त हिरास्मि त्वा व्याजहारेति सुन्दरीः । पश्यताऽयिममामीभिर्गरुडस्योरगैरिव ॥६६॥ इति वाणमीय स्तं कुर्वाणाः शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहामटा: ॥७॥ . अस्त्राण्यस्वैखंडयित्वा रावणो वीर्यदारुणः । सद्यः प्रस्खापनास्त्रैणाजिघांसु स्तानमाहयेत् ॥१८॥ नागपाशैरबन्नाच्च पनिव दशाननः । प्रेयसीभिः पिटमिक्षां याचितस्तान्मुमोच च ॥६॥ ततस्ते खपुर जग्मुः समन्ताभिश्च रावणः । खयं प्रभुपुर प्रापदत्तार्थामुदितैर्जनैः ॥१०॥ अथ कुम्भपुरे शस्य महोदरमहीपतेः । सुरूपनयनादेवी कुक्षि जां नवयौवना ॥१०॥ सुतां नाम्ना तडिन्मालां तडिन्मालापसद्यतिम् । पूर्णकुम्भस्तनाभोगां कुम्भकर्ण उपायत ॥२॥ यग्मं ॥ बैताब्यदक्षिण श्रेण्या ज्योतिष्युरपुरेशितः । वीरनाम्नो नन्दवती देवीकुक्षिसमुद्भवाम् ॥३॥ पङ्कज श्रीदसदृशं नामतः पङ्कजशियम् । कन्यां सुरखियमिव पर्याणेषीविभीषणः ॥४॥युग्मं॥