________________
. रामायणम् । दूतानुपदमेवाथ दशकण्ठः सहोदरः । ससैन्यः प्रययौ लङ्का ममर्षेण गरीयसा ॥१५॥ अग्रे गतेन दूतेन तेनाख्यातप्रत्तिकः । ससैन्यो धनदेा लङ्का नगानिर्ययौ युधे ॥१६॥ वन्यामिव महावातः प्रसरन्ननिवारितम् । क्षणादभांक्षीवनदाक्षौहणी दशकन्धरः ॥१७॥ रावणेन बले भग्ने मग्नं मन्यः खयं ततः । एवं वैश्रवणो दध्मौ विघातक्रोधपावकः ॥१८॥ सरसोलनपद्मस्य भग्नदन्तस्य दन्तिनः । शाखिनच्छिनशाखस्या लङ्कारस्य च निमणः ॥१६॥ नष्टज्योत्स्नस्य शशिन स्तोयदस्य गताम्भसः । परैश्च भग्नमानस्य मानिनाधिगवस्थितिम् ॥२०॥यु०॥ तस्याथ वाखऽवस्थानं यतमानस्य मुक्तये । स्तोकं विहायबहिष्ण नहि लज्जास्यदं पुमान् ॥२१॥ तदलं ममराज्येनाऽनेकानर्थप्रदायिना । उपादास्ये परिव्रज्या हारं निर्वाण वेश्मनः ॥२२॥ अप्येतात्रपकर्तारौ कुम्भकर्णविभीषणा । जातौ ममोपकतीरावीदृक्यथ निदर्शनात् ॥२३॥ रावणोऽग्रेपि मे बन्धुबन्धुः सम्प्रतिकर्मतः । विनास्योपक्रममिमं नहि स्यान्मम धीरियम् ॥२४॥