SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ८ रामायणम् । एवं विम्टश्यधनद त्यक्त्वा शखादि सर्व्वतः । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे ॥ २५ ॥ तं नत्वा रावणोष्येत्र मुवाच रचिताञ्जलिः । ज्येष्ठो भ्राता त्वमसिमे सहखागेोऽनुजन्मनः ॥ २६ ॥ राज्य ं कुरुष्वनिः शङ्कोलङ्काया मपिबान्धव । वयमन्यत्नयास्याम नहीयत्येव मेदिनी ॥२७॥ तस्मिन्नेवं ब्रुवाणेपि महात्मा प्रतिमाखितः । न किञ्चिदूचे धनद स्तद्भवेपि शिवं गमी ॥२८॥ निरीहं धनदं ज्ञात्वा क्षमयित्वा प्रणम्य च । विमानं पुष्पकं तख सेोऽग्रहोत्सहलङ्कया ॥२६॥ जयलक्ष्मीलतापुं सोऽधिरुयाथ पुष्पकम् ॥ सम्मेतशैलश्टङ्गेऽई प्रतिमावन्दितुं ययौ ॥३०॥ वन्दित्वा प्रतिमा शैला द्रावणाखावरोहतः । सेनाकलकले नैका जगर्ज' बनकुञ्जरः ॥३१॥ अथ प्रहस्त दूत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देवा देवस्यार्हतियोग्यताम् ॥३२॥ ततः पिङ्गोन्तुङ्गदं तं मधुपिङ्गललोचनम् । उदयग्रकुम्भशिखरं मदनिर्भरिणीगिरिम् ॥३३॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतञ्च तम् । क्रीडापूर्वं वशीकृत्याध्यारुरोह दशाननः ॥३४॥ यु ० ॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy