SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ रामायणम् । चकार तस्य भुवनालङ्कार इतिनाम सः ॥ ऐरावणगजारूढः शक्तलक्ष्मी बिडम्बयन् ॥३५॥ गजमालानितं कृत्वा तत्रैवा वा सतां निशाम ।। दशास्यः प्रातरुध्यष्टादास्थानी सपरिच्छदः ॥३६॥ तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जरः। .. विद्याधर स्तौं पवनवेगो नत्वैव मब्रवीत् ॥३७॥ देवपाताललङ्काया: किष्किन्धनपनन्दनौ।। किष्किन्धायां गतौ सूर्य रजाक्षरजा अपि ॥३८॥ अमाई तयो स्तव यमेन सह भभुजा। यमेनैवातिद्योरेण प्राणसंशयदायिना ॥३६॥ चिरं युद्धायमेनाच्चैर्ववाकारानिकेतने। . क्षिप्ता क्षरजादित्यराजो सदिदस्युवत् ॥४०॥ विधाय नरकावासां स्तेन वैतरणीयुतान् । छेदभेदादि दुःखन्ती प्राप्यते सपरिच्छदौ ॥४१॥ तौ त्वदीयौ क्रमायातौ सेवको दशकन्धरम् । ओचयत्वमलंध्याजः तवैव सपराभवः ॥४२॥ रावणापि जगादैव मेव मेतदसंशयम् । आश्रयस्य हि दौर्वल्यादाश्रितः परिमयते ॥४३॥ परोक्षत: पत्तायोऽमी यहा स्तेन दुर्दिया । कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् ॥४४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy