________________
रामायणम् । इत्यदीयग्राः सानीको नीकलालसः । पुरीं जगाम किष्किन्धां यमदिक्पालपालिताम् ॥४५॥ वपुपानशिलास्फाल पशुच्छेदादिदारुणान् । ददर्श नरकां स्तत्र सप्तापि दशकन्धरः ॥४६॥ क्लिश्यमानान्निजान्यत्नीन् दृष्ट्वा रुष्टो दशाननः । परमधार्मिकां स्तव वासयगरुडो हि वत् ॥४८॥ सपत्नीन्मोचयामास त व स्थानापरानपि । महतामागमेाह्याशुक्ल े शच्छेदाय कस्य न ॥३६॥ यमाय नरकारचा स्तत्र नारकमा क्षणम् 1 क्षणाद्गत्वा समाचाख्युः सपूत्कारोई बाहवः ॥ ५० ॥ क्रोधारुणाक्षः सद्योपि यमेायम दूवापरः । नगर्यानिर्ययौ येाडु,' युद्धनाटकसूत्रम्टत् ॥५०॥ सैन्याः सैन्यैः समं सेनाधिपैः सेनान्य आहवम् । चतुर्यमः पुनः क्रुद्ध ेन दशमौलिना ॥५१॥ शरारिचिरं कृत्वा यमेघाविष्ट वेगतः । शुण्डाद गडमिव व्याला दगड मुत्पाद्यदारुणम् ॥५२॥ खण्डशः ख ण्डयामास नालकाण्ड मिवाथतम् । क्षुरप्रेण दशग्रीवः पशुवगणयन्यरान् ॥५३॥ यमः पृष्ठत्कैर्भूयापिच्छादयामास रावणम् । अवारय द्रावणस्तान् लेोभः सर्वगुणानि वः ॥ ५४ ॥
80