________________
रामायणम् । युगपझ्यसो वाणान् वर्ष नथ दशाननः । .. यमं जर्ज रयां चक्रे जरेव बलनाशकृत् ॥५५॥ अथ प्रणस्य संग्रामाद्यमस्त्वरितमभ्यगात । रथनूपरानतारमिन्द्रं विद्याधरेश्वरम् ॥५६॥ यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलिः । जलाञ्चलिमयादायि य मन्वाय प्रभोऽधुना ॥५॥ रुष्य वा तुष्य वा नाथ करिष्ये यमतां नहि। उस्थितो हि दगग्रीवो यमस्यापि यमेाऽधुना ॥५८॥ विद्राव्य नरकारक्षान्नारकास्ते न मेचिता। क्षत्र व्रतधने नोच्चैज्जीवन्मुक्तोस्ति चाहवात ॥५६॥ निर्जित्यधनदं तेन लङ्कापिगगृहे युधि । तदिमानं पुष्प कञ्च जितश्व मुरसुन्दरः ॥६॥ क्रुहोथ शक्रो यु डेच्छुर्निषिद्धः कुलमन्विभिः । तैस्तैरुपायैर्बलिना सहविग्रहभीरुमिः ॥६॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । . खयं तथैवतस्थो च विलसन रथनपरे॥६॥ इतश्चादित्य रजसे किष्किन्धानगरी ददौ । दशास्यौ रक्षरजसे पुरसष्य पुरं पुनः ॥६३॥ जगामनु स्वयं लङ्का मलं कर्मणि विक्रमः । स्तयमानेो देव तेव बन्धुभिर्नागरैश्च स ॥६॥