SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ रामायणम् । अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितम । दगास्यः प्रमशासाथ राज्य पैतामहं महत् ॥६॥ इतश्चादित्यरमसः कपिराजस्य नन्दनः।। महिष्यामिन्दुमान्यां वालीनामाभवद् बनी ॥६६॥ नम्बदीपसमहान्त वाली बाहुबलोल्वणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत ॥६॥ सुग्रीव इति चान्योऽभूदादित्यरजसः सुतः । कन्या कनीयसी तस्य सुप्रमेति च नामतः॥८॥ अमता मक्षरजसोऽप्युभौ मुवनविश्रुतौ । भा-यां हरिकान्तायां नलनीलाभिधौ सुतौ ॥६॥ नरेन्द्र आदित्यरजा वालिने बलशालिने । दत्वा राज्य प्रवव्राज तपस्तप्ता ययौ शिवम्॥७॥ सम्यग्दृष्टिं नायवन्तं दयावन्त महौजसम. । खानुरूपं यौवराजेा सुग्रीवं वाल्यपिन्यधात ॥७॥ अन्यदानुदशाग्रीवश्चैत्यवन्दन हेतवे । सकल योगजारूढ़ः प्रययौ मेरुपर्वते । अनान्तरे चन्द्रनखामपश्यन् खरखेचरः। जातरागो आतरागां जह्वे मेथ प्रमात्मजः ॥७३॥ ययौ पाताललङ्काञ्च तन चन्द्रोदरं नृपम । श्रादित्यरजसः सूनुं निर्वास्यादत्त तां खयम् ॥७॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy