SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ रामायणम् । क्षणे नाप्या ययौ मेरौ र्लङ्कायां दशकन्धरः । श्राकर्ण्य तज्ञ्चन्द्रयखाहरणं प्रचुकोप च ॥७५॥ खरखेचरघाताय चचालाथ दशाननः | पञ्चानन इव क्रुद्धेो गजाखेटककर्मणे ॥७६॥ अथ मन्दोदरीदेवी निजगादेति रावणम् । संरम्भः कोयमख्याने मनाविष्ट मानद ॥७७॥ कन्या ह्यवश्यं कश्मे विद्दातव्या यदि सा स्वयम् । बरं दृणीते रुचितमभिज्ञातञ्च साधु तत् ॥ ७८॥ अनुरूपो वरश्चन्द्रगखाया दूषणाग्रजः । श्रदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी ॥ १६ ॥ प्रेष्य प्रधानपुरुषां स्तदुद्दाहयतं तथा । चस्मै पाताललङ्काञ्च देहिधेहि प्रसन्नताम् ॥८०॥ एवं सेाऽवरजाभ्यामप्युक्तो युक्त विचारकृत् । प्रस्थाप्य मय मारीचौ तेन तां पर्यणाय यत् ॥८१॥ ततः पाताललङ्कायां सचन्द्रगख्या समम् ॥ निर्विषं बुभुजे भोगान् दधद्रावणशासनम् ॥८२॥ निर्वासिते तदा तेन कालाञ्चन्द्रोद रेण्य नृपे । अनुराधेति तत्पत्नी नष्ट्रागाद्गर्भिणी बने ॥ ८३॥ साऽसृत च वने तस्मिन् सिंहीसिंहमिवोल्वणम् । विराधञ्च नाम तनयं नयादिगुणभाजनमः ॥८४॥ ४.३
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy