________________
रामायणम् । सम्प्राप्तयौवनं सर्वकला जलधिपारगः । अस्ख लत्प्रसरग्रहीविज हार महामजः ॥८५॥ इत: कथा प्रसङ्गन सभायां रावणो श्टणात् । प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम ॥८६॥. रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव । प्रजिघायानुशिष्यैकं हतं वालि महीभुजे ॥८॥ सगत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूताहं दशकण्ठस्य राजं स्तहाचिकं श्टणु ॥८८॥ अस्माकं पूर्वि कीर्तिधवलं पूर्वज स्तव । शरण्यं शरणायागाच्छीकण्ठो वैरिविद्रुतः ॥८६॥ नात्वारिभ्यः सूर्य तं तहियोगैककातरः । इहैव वानरहीपे श्रीकोर्तिधवलान्यधात ॥६॥ तदादि चावयो मम्मत्य सम्बन्ध तोमिथः । भयां सः माभुजोजग्मुः पक्षयोरुभयोरपि ॥६१॥ अथाभवत् नितिपतिः किष्किन्धि स्ते पितामहः । सुकेश दूत्याभिधया मम तु प्रपितामहः ॥८२॥ . तयोरपि हि नियंढः ससम्बन्धस्तथैव हि । ततो नपः सूर्य रजा स्वदीय स्त्व भवत्पिता ॥६॥ यमगुप्ते स्तमाकर्ष यथाहं वेत्ति तज्जनः । . यथा च किष्किन्धाराज्ये न्यधां तदपि विश्रुतम् ॥४॥