SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रामायणम् । → नयवां स्तनयस्तस्य वालिस्त्वमधुनाभवः । प्राग्वत्खखामिसम्बन्धादऽस्मत्सेवां कुरुष्व तत् ॥६५॥ क्रुद्दोप्यविकृताकारो गर्ववह्नि शमीतरू | एवं गम्भीरगोवालीर्व्याजहार महात्मनाः ॥६६॥ अन्योन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः । रक्षो वानरराजानामद्य यावद खण्डितम् ॥६७॥ सम्पद्यापदि चान्योन्यं पूर्वसाहायकं व्यधुः । स्नेहानिर्बन्धनं तत्र सेव्यसेवकता नतु ॥६८॥ देवं सर्वज्ञमर्हन्तं साधुञ्च सुगुरुं विना | सद्यमन्यं न जानीमेो मेाहः कः खामिनस्तत् ॥६६॥ मन्यमानेन सेव्यं खमस्मानपि च सेवकान् । कुल क्रमागतस्नेहगुण स्तेनाथखण्डितः ॥ १०० ॥ तस्य मित्रकुलेात्पत्तेर्निजां शक्तिमजानतः । न करे मिं खयं किञ्चिदपवादैककातरः ॥ १०१ ॥ विप्रियं कुर्व्वतस्तस्य करिष्यामि प्रतिक्रियाम् । अग्रगू ं र्न भविष्यामि पूर्व से हद्रुकर्त्तने ॥२॥ यथाशक्ति तवखामी स करो तु ब्रजागरे । वालिनैवं विसृष्टः स गत्वाख्यद्दशमौलये ॥३॥ तहिरोद्दीपितक्रोध पावकेोऽथ दशाननः । ससैन्योऽप्युद्गुरस्कन्धः किष्किन्धामाययौ द्रुतम् ॥४॥ 8५
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy