SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४६ रामायणम् । सन्न ह्यवालिराजोऽपि राजमानो मुजोजसा । तममगादोभतां हि प्रियोयुहातिथिः खलु ॥५॥ ततः प्रवते युद्धमुमयोरपि सैन्ययोः । गण्डौ लागण्ड शैलिमामि गदागदि ॥६॥ तत्राचर्य्यन्तशतशो मष्टपर्पटवद्रथाः । पिण्ड्वदभिद्यन्त महान्तोपि मतङ्गमाः ॥७॥ कुष्माण्डव दख्यण्डयन्त स्थानेऽतुरङ्गमाः । चम्बापुरुषवङ्गमावपात्यन्त च पत्तयः ॥८॥ तं प्रेक्ष्य प्राणिसंहारं सानुक्रोशः लवङ्गराट् । वीरः सत्वरमभ्येत्य जगादेति दशाननम् ॥६॥ युजाते न बधः प्राणिमावस्यापि विवेकिनाम् । पञ्चेन्द्रियाणां हस्तयादि जीवानाम्बतं काकथा ॥१०॥ हिषज्जयाय यद्येष तथाप्यों न देोणताम । .. दामन्तो हि निजैरेव देार्मिविजयकांजिणः ॥११॥ त्वं देामान थाक्कश्चासि सैन्य युद्धं विमुञ्च तत् । अनेकप्राण संहाराच्चिराय नरकाय यत ॥१२॥ एवं सम्बोधितस्तेन दशायोपि हि धर्मवित् । अङ्गेन योङमारेभे सर्वयुद्धविशारदः ॥१३॥ यद्यदलंदशग्रीवोऽधिपत्तत्तत कपीश्वरः । खासैः प्रतिजधानोथैर्वल स्तेज वार्यमा ॥११॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy