SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ रामायणम् । ४७ सार्थ वारुण मुख्यानि मन्त्रास्त्राण्यपि रायणः । मुमोच तानि ताधैिरलीजघान च ॥१५॥ शसमंत्रास्ववैफल्य दो दशमुखस्ततः ।। चकर्ष चन्द्रहासासिं महाहि मेव दारुणम् ॥१६॥ एकटङ्गो गिरिरिवैकदन्त इव कुञ्जरः । उच्चन्द्रहासो धाविष्ट वालिने दशकन्धरः ॥१७॥ सचन्द्रहासं लशं सशाखमिक शाखिनम् । वामेन बाहनावाली लीलयैव समाददे ॥२८॥ तं कन्दकमिवन्यस्या विहस्तोइस्तकाटरे। चतुःसमुद्री बनाम क्षणेनापि कपीश्वरः ॥१६॥ तदानोमेव तदैत्यब पावनतकन्धरम । दशकन्धरमभित्वा वालिराजे ब्रवोदिति ॥२०॥ वीतरागं सर्वविदमाप्तं त्रैलोक्यपजितम । विनाहतं न मेकश्चिन्नमयोस्ति कदाचन ॥२१॥ अङ्गोत्थितं द्विष तं तन्धिगमानं येन मेोहितः । इमामवस्थां प्राप्तासि मत्प्राणाम कुतुहली ॥२२॥ .. पर्वोपकारान् स्मरतामया मुक्तोसि सम्प्रति । दत्तञ्च टथिवीराजामख गडाजः प्रसाधि तत ॥२३॥ विजिगीषौ मयि सति तवेयं पृथिवी कुतः । क हस्तिनामवस्थानं वने सिंहनिषेविते ॥२४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy