________________
४८
रामायणम् ।
तदादाये परिव्रजयां शिवसः मा जयकारणम् । किष्किन्धायान्तु सुग्रीवो राजास्वाज्ञाधरस्तव ॥२५॥ एवमुक्का निजे राजेत्र मुग्रीवं न्यस्य तत्क्षणात् । स्वयं गमनचन्द्रर्षि पादमूलेऽग्रहीद्रतम् ॥२६॥ विविधापि ग्रहतपस्तत्परप्रतिमाधरः । ध्यानवान्निर्ममो वालीमुनिर्यूहर तावनौ ॥२७॥ वालिमट्टारकास्याथोत्पहिरे लब्धयः क्रमात् । सम्पदः पादपस्ये पुष्पपत्रफलादयः ॥२८॥ अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः । लम्बमानभुजो बडदे लादण्डद्रव द्रुमः ॥२६॥ कायोत्मगं समुत्सृज्यमासान्ते पारणं व्यधात् 1 उत्सर्गपारणान्येवं भयोभूयञ्चकार सः ॥ ३० ॥ इतश्च दशकण्ठाय सुग्रीवः श्रीप्रभां ददौ । संश्रुष्यत्प्राक्तन स्नेहतरोः मारनिसन्निभाम् ॥३१॥ यौवराज्येतु सुग्रीवो बालिपुत्रं महाजसम् । चन्द्र रश्म प्रज्जल यशाश्चन्द्ररश्मिन्यवीविशत् ॥३२॥ सुग्रीवप्रतिपन्नाज्ञः श्रीप्रभां तत्सहे। दराम् । उपयस्य गृहीत्वा च ययौ लङ्कां दशाननः ॥३३॥ विद्याधरनरेन्द्राणामन्येषा मपि कन्यकाः । उपाये मेरुपर्वतर्बलादपिहि रावणः ॥३४॥