________________
रामायणम् । नित्यालोकपुरे नित्या लेाक विद्याधरेशितुः । कन्या रत्नावली नाम्ना तदादोढुं च चाल सः ॥३५॥ अष्टापदादूपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रे बलमिव द्विषाम् ॥३६॥ न्य ग्राङ्गरं महापोत मिव बद्धमिवहिपम् । विमानं रुद्धगतिकं प्रच्याऽध्य द्दशाननः ॥३७॥ को महिमानस्खलना हिविक्षति यमाननम् । एवं वदन् समुत्तीर्य सोऽद्रिभानमैक्षत ॥३८॥ अधस्तात्म विमानस्य ददशी प्रतिमास्थितम । वालिनं तस्य शैलस्य नवं टङ्गमिवात्थितम् ॥३६॥ उचे च रावणः ऋडो विरुहोऽद्यापि मय्यसि । व्रतं बहसि दम्भेन जगदेतहिदभिषुः ॥४॥ कथापि माययाग्रेपि मां वाहीक इवाऽवहः । प्रावाजीः शंकमानोऽस्मशतप्रतिकृतं खलु ॥४१॥ नन्वद्यापि स एवास्मि त एव मम बाहवः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् ॥४२॥ सचन्द्रहासं मामूदा यथा भाग्य स्वमधिषु । तथा त्वां सादिमुत्पाद्य सामि लवणार्णवे ॥४॥ एवमुक्त्वा विदार्य मामष्टापदगिरे स्तले । प्रविवेश दशग्रीवश्चरतो दिव इवाऽशनिः ॥४४॥