________________
५०
रामायणम् । विद्यासहस्रं स्म,त्वा च युगपह शकन्धरः । धरं दुईर मुद्दधे तं देार्बलमदेाद्धरः ॥४५॥ तडडितिनिधीषं वित्रस्त व्यन्तरामरम् । सख लत्स्खलितिलोलाधिपर्यमाणरसातलम् ॥४६॥ खडत्खडितिविम्भ स्वदग्रावक्षुमा वनदिपम् ।। कडकडितिनिर्भग्ननितम्बोपवन द्रुमम ॥४७॥ गिरिं तेनोइत ज्ञात्वा वलिना स महामुनिः । अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधोः४८॥त्रिवि अाः कथं मयि मात्मादयमद्यापि दुर्मतिः । अनेक प्राणिसंहारमकाण्डे तनुतेतराम ॥४॥ मरतेश्वरचैत्यञ्च भंशयित्वैष सम्प्रति । यतते तीर्थ मुच्छेत्तुं भरत नमूषणम् ॥५०॥ अहञ्च त्यक्तसङ्गोस्मि व शरीरेपि निस्पृहः । रागद्वेषविनिर्मको निर्मग्नः शास्यवारिणि ॥५१॥ तथापि चैत्य त्राणाय प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं शिन यामि मनागहम् ॥५२॥ एवं विमृश्य भगवान पादाङ्गुष्ठेन लीलया । अष्टापदाद्रेमानं वाली किञ्चिदपीड यत् ॥५३॥ मध्याह्नदेहच्छायावत् पयोवाह्य स्थकर्मवत । अिभतः सङ्कचगानो दशास्य स्तरक्षणादभूत ॥५४॥