SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २४५: इत्युक्ता राघवं नत्वा मारुतिः सपरिच्छदः । लङ्कापुरीं प्रत्यचालीद्दिमानेनातिरंहसा ॥ ३६ ॥ स गच्छन्नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेंन्द्रय महेन्द्रपुरपत्तनम् ॥३७॥ एवञ्च दध्यौ हनुमान्महेन्द्रस्य पुरं यदः । येन मेंनपराधेपि माता निर्वासिता तदा ॥ ३८ ॥ इति संस्मृत्य संक्रुडो रणतूर्य्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिग्मुखः प्रतिशब्दितः ॥ ३६ ॥ दृष्ट्रा परबलं राजा महेन्द्रो शक्रविक्रमः । समं सैन्यैर्निरगमन् स पुवो रखकर्मासे ॥8०॥ माहेन्द्रराड्हनुमतोरणायत महारणः । व्योमन्युत्पातजीमूत इवाऽसृम्बृष्टिभोषणः ॥४१॥ प्रभिञ्ज निर्बभञ्जाथ प्रभञ्जन इव द्रुमान् । -परसैन्यान् क्षणेनापि भ्रमन् वेमेन सङ्गरे ॥४२॥ प्रसन्नकीर्त्तिमहिन्द्ररयुध्यत हनूमता । निम्नन्निःशङ्कं जामे य सम्बन्धमविदन्नथ ॥४३॥ उभावपि महाबाहू उभावम्पत्यमर्षणौ । अन्योन्यं दृढयुद्धेन जनयामासतुः श्रमम् ॥४४॥ अथैवं चिन्तयामास युध्यमानोषि पावनिः । चरभिविराममा युद्धं खामिकार्य्यविलम्बत् ॥ ४५॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy