________________
रामायणम् । न येजीवन्ते क्षणात्तेऽन्ये मम माटकुलं ह्यदः। तथाप्यारधनिर्वाहकते जेतव्यमेव हि ॥४६॥ ध्यात्वेति हनुमान क्रुद्धः प्रहार हयन् क्षणात् । प्रसन्न कीर्ति जग्राह भग्नास्वरथसारथिम् ॥४॥ अग्रहीद भशमायोध्य महेन्द्रमपि मारुतिः। नत्वा चैवं समाचख्यौ नप्ता तेऽस्माञ्चनासुतः ॥४८॥ रामाजया च वैदेही शुध लङ्कां वजन्नहम् । अवायातः समास्माष्यं माहनिर्वासनं चिरात् ॥४६॥ जातामर्षेण तत्तात योधितोसि सहख मे। खामिकार्याय यास्यामि याहि नः खामिसन्निधौ ॥५०॥ महेन्द्रोऽपि समालिङ्गय तमित्यचे महाभुजः । प्राक् श्रुतासि जनश्रु त्या दिध्या दृष्टोऽद्य विक्रमी॥५१ गच्छ खखामिका-य पन्थानः सन्तु ते शिवाः । इत्यदित्वा महेन्द्रोऽगात् ससैन्यो राघवान्ति के ॥५२॥ व्योम्नाथ हनुमान् गच्छन् हीपे दधिमुखाभिधे। कायोत्सर्ग तस्थिवांसौ प्रेक्षाञ्चके महामुनी॥५॥ . तयोरनतिदूरेचाऽपश्यत्तिखः कुमारिकाः । ध्यानस्था निरवद्याङ्गीविद्यासाधनतत्पराः ॥५४॥ दावानलस्तदा दीप प्रजज्वालाऽखिलेपि हि। . तौ साधु ताः कुरमार्यश्च निपेतुर्दवसङ्कटे ॥५५॥