SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ रामायणम् । निर्वदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतेोऽध्यास्त व्याख्या क्षेणविचक्षणः ॥५॥ मत्वा गुरोः प्रसादेन सर्व्वशास्त्रविशारदः । पुनरेव निजं स्थान नहन्तु गतवांस्तदा ॥६॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चाभूद्वसू राजा वासुदेव समः श्रिया ॥७॥ सत्यवादीति स प्राप प्रसिद्धि पृथिवीतले । तां प्रसिद्धिमपि नातु सत्यमेव जगाद सः ॥८॥ अथैकदा मृगबुणा म्टगाव म्टगया जुषा । चिक्षिमे विशिखोविन्ध्य नितम्बे सेोऽन्तराख लत् ॥६॥ इषु स्खलन हेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलाम ज्ञासोत्पाणिनासृशन् ॥ १० ॥ स दध्यावितिमन्येऽस्यां संक्रान्तः परतश्चरन् ॥ भूमिच्छायेव शीतांशावदर्शि हरिणोमया ॥११॥ पाणिस्य विवानेयं सर्व्वथाप्युपलच्यते । अवश्यं तदसौ योग्या वासार्हा वसुमतीपतेः ॥२२॥ रहे। विज्ञापयद्राने गत्वा तां मृगयुः शिलाम् । हृष्टोजग्राह राजापि ददौ चास्म ै महङ्घनम् ॥१३॥ स तया घटयामास च्छन्नं खासनवेदिकाम् । तच्छि यिनेाघातयच्च नात्मीयाः कस्यचिन्नृपाः ॥ १४ ॥ •
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy