________________
रामायणम। तस्यां सिंहासनं वेदो चेदीशस्य निवेशितम् । सत्य प्रभावादाकाशस्थितमित्य बधज्जनः ॥१५॥ सत्येन तुष्टा सान्निध्यमस्य कुर्वन्ति देवताः । एवभूर्जविनोतस्य प्रसिद्धिानशे दिशः ॥१६॥ तया प्रसिद्ध्या राजानो मीतास्तस्य वशं ययः ।। सत्या का यदि वा मिथ्या प्रसिद्धिर्जयिनो नणामा१७॥ तवान्यदाहमभ्यागामद्राक्षमथ पर्वतम। व्याख्यानयन्तमग्वेदं शिष्याणां शेमुषी ऋषाम् ॥१८॥ अजैर्यष्टव्यमित्र त्यमेरित्यपदेशकम् । तमवाचमहं भातर्धान्तमा किमिद मुच्यते॥१६॥
वार्षि काणि धान्यानि नहि जायन्त इत्यजाः । व्याख्याता गुरुणास्माकं व्यस्माषी: केन हेतुना ॥२०॥ ततः पर्वतकोऽवादी दिदन्तातेन नोदितम्। उदिताः किं त्वजा मेषा स्तथै बोक्ता निघण्टषु ॥२१॥ अबोच महमप्येवं शब्दानामर्थ कल्यना। मुख्या गौणी च तत्रेह गौणीं गुरुरचीकथत् ॥२२॥ गुरुधर्मापदेष्टैव श्रुतिधर्मात्म कैव च । इयमप्यन्यथा कुर्वन्मिन मा पापमर्जय ॥२३॥ साक्षेपः पर्वतोऽजल्यदजान्मेषान् गुरुर्जगौ । गुरूपदेवाशब्दालनाधर्ममजसि ॥२४॥