SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ रामायणम् । मिथ्याभिमानवाचोहि नस्य ईण्डमया नृणाम् । खपक्षस्थापने तेन जिह्वाच्छेदपणास्तु नः ॥२५॥ प्रमाणमुभयोरत्र सहाध्यायी वसनुपः । प्रत्यशोषमहं वच्च न क्षोभः सत्यभाषिणाम् ॥२६॥ रहः पर्वतमचेम्बा गृहकर्मरताप्यहम्। अजाखिवाषिकं धान्यमित्य घोष भवत्पितुः ॥२७॥ जिह्वाछेदं पणोकार्षीर्यदर्थात्तदसांप्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥२८॥ अवदत्यर्वतोप्य व कृतं तावदिदं मया। यथा तथाकृतस्याम्ब करणं नहि विद्यते ॥२६॥ साथ पर्वतकापाय पीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थ क्रियते न किम ॥३०॥ दृष्टः क्षीरकदम्बोद्य यदम्ब त्वमसिक्षिता । किं करोमि प्रयच्छामि किं वेत्यभिदधे पशुः ॥३१॥ सावादीहीयतां पुत्र भिच्यामह्यं महीपतेः । धनधान्य किमन्यै में विना पुत्रेण पुत्र क ॥३२॥ वसुरूचे ततो मेऽम्बपाल्यः पूजाश्च पर्वतः । गुरुवद्गुरु पुनेपि वर्तितव्यमितिश्रुतिः ॥२३॥ कस्याद्यपत्रमुक्षिप्तं काले ना कालरोषिणा । को जिघांसुर्भातरं मे ब्रूहि मातः किमातुरा ॥३४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy