SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ रामायणम् । असौ पश्य त्यहं पश्याम्यामोपश्यन्ति खेचराः । लोकपालाश्व पश्यन्ति पश्यन्ति ज्ञानिनोपि हि॥६५॥ नास्त्येव स्थानमपि यत्र कापि न पश्यति । तात्पर्य तगुरुगिरा न वध्यः खलु कुक्कुटः ॥६६॥ गुरुपादादयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥६॥ विमृश्यैवमहत्वैव कुक्कुटं चाहमागमम् । कुकुटाहनने हेतु गुरोर्विज्ञापयं वत ॥१८॥ खगं यास्यत्य सौ तावदिति निश्चित्य गौरवात् । प्रालिङ्गितोहं गुरुभिः साधु साध्वितिमाषिभिः ॥१८॥ वसुपर्धत कौ पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तन यत्र कोपि न पश्यति ॥३०॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्क, टौ रे पापावित्यशपद्गुरुः ॥१॥ ततः खेदाटुपाध्यायो दयौ विध्यतपाठधीः । मुधामेध्यापनलो शो वसुपर्वतयोरमत ॥२॥ गुरूपदेशाहि यथा पात्रं परिणमेदिह । अनाभः स्थानभेदेन मुक्तालवणतां व्रजेत ॥३॥ ' प्रियः पर्वतकः पुनः पुत्रादप्यधिको वसुः। नरकं यास्यतस्तस्मादगृहवासेन किं मम ॥४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy