________________
रामायणम् । अभिचन्द्रस्य तनयो वसुरित्यभिधानतः । अजायतमहाब द्धिः प्रसिद्धः सत्यवाक्तया ॥५॥ पार्क क्षीरकदम्बस्य गुरोः पर्वतकः सुतः ॥ राजपुत्रोवसुश्चाहं चापठामस्त्रयोपि हि ॥६॥ मुप्तेध्वस्मासु सदा नः परिपाठथ मान्नि शि। चारण श्रमणौव्योमि यातावित्यू चतुर्मिथः ॥८॥ एषामेक तमः स्वर्ग गमिष्यत्यप। पुनः । नरकं यास्यतस्तच्चाऽथोषीत्क्षीरकदम्बकः ॥८८॥ तच्छत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा।८॥ एभ्यः को यास्यति वर्ग नरकं कौ च यास्य तः । जिज्ञासुरित्पुपाध्यायोऽस्मांस्त्रीन्य गपदाह्वयत ॥१०॥ समर्ण्य गुरुरस्माकमेकैकं पिष्ठ कुछ टम। उवाचामी तब बध्या यत्र कापि न पश्यति ॥११॥ वसुपर्वतको तत्र गत्वा शन्य प्रदेशयोः । आत्मनीनां गतिमिव जन्नतुः पिष्ठकुक टौ ॥१२॥ दवीयसि प्रदेशेतु गत्वाहं नगराद बहिः । स्थित्वा च विजने देशे दिशः प्रेच्येत्यतर्क यम ॥१३॥ गुरुपादोरदस्तावदादिष्टं वत्म यत्त्वया । वध्योयं कुकटस्त न यत्न कोपिन पस्यति ॥१४॥