________________
रामायणम् ।
২৩g दशाननानुज पञ्चाननं व्याध्या इवारुधन् । वर्षन्तोऽसाणिचित्राणि युगपदानरोत्तमाः ॥२५॥ प्रखापनाखं तेषच्चैः कालरात्रिमिवापरम्।
राविञ्चरवरोमुचदा मुनिवाक्यवत ॥२६॥ निद्रायमाणं खं सैन्यं दिवा कुमुदखण्डवत । दृष्ट्वा सम्मार सुग्रीवो महाविद्या प्रवेधिनीम् ॥२७॥ अरेद्य कुम्भकर्णेऽस्तीत्युच्चैस्तु मलकारिणः । उत्तस्थानरभटाः खगा इव निशात्यये ॥२८॥ उपाद्रवन कुम्भकर्णमाकर्णाकृष्ट कामु काः । सुग्रीवाधिष्ठिताः सुप्तबोधिनः कपिकजराः ॥२६॥ मुग्रीवोदलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदया गदारो गदानिव ॥३०॥ भमिष्ठः कुम्भकर्णोऽथ हस्तेनादत्त मुगरः । एकश्टङ्गोगिरिरिब सुग्रीवायाऽभ्यधावत ॥३१॥ यद्धार्थ धावतस्तस्याङ्गवातेन गरीयसा । मयांसः कपयः पेतुः करियर्शन वृक्षवत ॥३२॥ लवङ्गमेरुस्खलितः स्थलीरिव नदीरयः। . सुग्रीवरथमाहत्याऽचर्णयन् मुहरेण सः ॥३३॥ खे समुत्पत्य सुग्रीवः शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्जीवजमिवाद्ये ॥३४॥