SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ पति पद २७४ रामायरम् । मर्छितो जम्बुमाल्यां निपपात पपात च । रुषा महादरोरचो वीरो वर्षन् शिलीमुखान् ॥१५॥ अन्येपि राक्षसभटा हनमन्तं जिघांसवः ।। यान्तं श्वान व क्रोडं वेष्टयामामुरुच्चकैः १.१६॥. दोष्णोः केपि मुखे केपि केप्यडयो हृदि केपि च । कुक्षौ केपि शरैस्तीक्ष्णेनिरे ते हनमता ॥१७॥ अन्तर्वणन्दव इव मध्येऽम्भोधीववाडवः । मध्ये रक्षोबलं वीरश्चकासामास मारुतिः ॥१८॥ क्षणादभांक्षीद्रक्षांसि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनचननन्दनः ॥१६॥ रक्षोभङ्गेन संक्र द्धः कुम्भकर्णोऽथ सलमत् । ईशान इव भूयिष्ठः खयं योहमधावत ॥२०॥ कानप्यद्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कृप्यरघातेन तलघातेन कांचन ॥२॥ .. कांश्चिनमुरघातेन सलवातेन कांचन।। कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत्कपीन् ॥२२॥ कल्यान्तार्णवकल्यान्तमापतन्तं तरखिनम् । रावणानुजमालोक्य सुग्रीवः समधावत ॥२३।। भामण्डलोदधिमुखो महेन्द्रः कुमुदाऽङ्गदः। अपरेप्यन्वधावन्त प्रदीपन इवोद्यते ॥२४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy