SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २७३ अरे रे बियसे पाप वदन्ने हि कहद । एह्यष यहख मया नभवस्येहि मास्मगाः ॥॥ मारुतिस्तद्वचः श्रुत्वा हक्कामिव गाधिपः । बकुळनुहङ्कारछादयामास तं शरैः ॥६॥ तहाणदृष्टिं निईय शरैर्वज्ञोदरोपि सम् । तिरयामास मार्तण्ड प्राष्ट ट्काल अहो वजोदरोरो योऽलमम्मै हनमते। अहो वीरः पावनिर्योल जोदरर नसे ॥८॥ एवं गिरोरणक्रीडा सदस्यानान्दिवौकसाम् ।.. असहिष्णुर्विषजिष्णुहन मन्मानपर्वतः ॥८॥ वर्षन्युगपदस्खाणि चित्राण्युत्पात मे ववत् । वज्ञोदरं तमवधीत् पश्यतामपि रक्षसाम् ॥१०॥वि०॥ बजोदरवध क्रुद्दो रावणिजम्बुमाल्य य । तज्जन मारुतिमाह्वास्त प्रतिकार इव दिपम् ॥११॥ उभावपि महामल्लावन्योऽन्यवधकाशिणौ । ययधाते चिरं वाणैः पनगैर्तिकाविव ॥१२॥ इषुग्यः प्रतियच्छन्तौ हिगुण: द्विगुणांनिषून् ।। परसरं प्रापतुस्तावधमोत्तमर्णताम् ॥१३॥ क्र होथ हत्वा हनुमानरथो रथसारथिम् ।। तं द्विषं ताड़यामास मुगरेण गरोयसा ॥१४॥ ३५
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy