________________
रामायणम् । २७३ अरे रे बियसे पाप वदन्ने हि कहद । एह्यष यहख मया नभवस्येहि मास्मगाः ॥॥ मारुतिस्तद्वचः श्रुत्वा हक्कामिव गाधिपः । बकुळनुहङ्कारछादयामास तं शरैः ॥६॥ तहाणदृष्टिं निईय शरैर्वज्ञोदरोपि सम् । तिरयामास मार्तण्ड प्राष्ट ट्काल अहो वजोदरोरो योऽलमम्मै हनमते। अहो वीरः पावनिर्योल जोदरर नसे ॥८॥ एवं गिरोरणक्रीडा सदस्यानान्दिवौकसाम् ।.. असहिष्णुर्विषजिष्णुहन मन्मानपर्वतः ॥८॥ वर्षन्युगपदस्खाणि चित्राण्युत्पात मे ववत् । वज्ञोदरं तमवधीत् पश्यतामपि रक्षसाम् ॥१०॥वि०॥ बजोदरवध क्रुद्दो रावणिजम्बुमाल्य य । तज्जन मारुतिमाह्वास्त प्रतिकार इव दिपम् ॥११॥ उभावपि महामल्लावन्योऽन्यवधकाशिणौ । ययधाते चिरं वाणैः पनगैर्तिकाविव ॥१२॥ इषुग्यः प्रतियच्छन्तौ हिगुण: द्विगुणांनिषून् ।। परसरं प्रापतुस्तावधमोत्तमर्णताम् ॥१३॥ क्र होथ हत्वा हनुमानरथो रथसारथिम् ।। तं द्विषं ताड़यामास मुगरेण गरोयसा ॥१४॥
३५