SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २७२ रामायणम् । उत्ताण्डवैः कवन्यैश्च स्तस्थानमिव क्वचित । अजायत क्षणेनापि समराजिरभूतलम् ॥१५॥त्रिक अथ रावणहुङ्कारप्रेरितैरजनीचरैः। सवः सर्वामिसारेण कपिसैन्या वभजिरे॥१६॥ क्र द्धः खसैन्यभङ्गेन सुग्रोवोऽधिज्य कार्मुकः । खयं चचाल चल यन्न चलां प्रबलैबलैः 129 राजन्नि हैव तिष्ठ त्वं मामवैक्षख विक्रमम् । एवं निषिड्य सुग्रीवं हनुमानचलाधि ॥१८॥ हनुमान् राक्षरानीकमनेकानीकदुर्मदम् । दुर्गाहमयगाहिष्ट महाधिमित्र मन्दरः ॥६६ अथ पर्यन्यवर्जन्वजित युधि दुज्ज यः । अढौकत धनुस्तणमाली मालो हनुमते ॥१०॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः ॥१॥ अस्वैौलिहनमन्तौ प्रजह्वाते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोत जयताञ्चतौ ॥३॥ चिरञ्च युध्वा हनुमान्मालिनं वीर्यशालिनम्। चक्रे निरस्त्र निस्तोयं ग्रीष्मार्क व पल्वलम् ॥३॥ गच्छं गच्छ जरद्रक्षः किं हतेन त्वया ननु । इति वाणं श्रीशीलमेषज्ञोदरोऽवदत ॥४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy