________________
रामायणम् ।
२७१ मारीचरक्षःसन्तापं नन्दनोज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ॥८५॥ राक्षस: सिंह जघनः प्रथितं नाम वानरम् । योधयित्वा दृढ़ जघ्नुर्य याव स्तञ्च भास्करः॥८६॥ इयोरपि हि सैन्यानि रामरावण यो स्ततः । निटत्यास्थः शोधयन्तः स्वान हतानहतानपि॥८७॥ विभातायां विभावय्या प्रत्यकं दानवा छ । प्रतिरामबल रक्षो योधा योइडुढौकिरे ॥८८॥ मध्ये सैन्यं दशास्योऽभन्मध्ये मेरुरिवाचलः । गरय्यरथारूढ़ चाल रणकर्मणे ॥६॥ विश्वाणो विविधान्यस्खाण्यन्तकादमि भीषणः ।। तत्कालारुणया शबन दृशापि हि दहन्निव ॥६॥ पश्यन् प्रत्येक मप्यात्मसेनान्य शतमन्यवत् । मन्यमानस्तुणायारीन् रावणोऽगाद्रणावनिम् ॥६॥य० तेपि राघवसेनान्यः सैन्य : सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ॥१२॥ सनदीकमिव कापि रक्तवारिभिरुवतैः ।। उत्पमिव क्वापि पति तेः कपिकुचरैः ॥६॥ क्वचिच्चोन्म करमिव मकरास्यैरथच्युतैः । उद दन्तमिव च कापि सामिमग्नै महारथैः ॥६४॥