SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २७० रामायणम । हस्तो नलवादितोपि सम्मखीनौ महाभुजौ । रथारुढ़ावमिलतां चक्रावक्रग्रहाविव ॥७५॥ प्रास्फालयामासतु स्तावधिजीकत्यधन्वनी।। ज्यानादेन मियोयुवन्निमन्त्रणपराविव ॥७॥ तथावषतुर्वाणांस्तौ हावपि परस्परम् । शरसलैर्यथामतां रथो स्वामिन्निभौ तयोः ॥७॥ क्षणं बले क्षणं हस्ते भूताञ्जयपराजयो। नहालान्तरमज्ञायि न तब निपुणैरपि ॥७८॥ सम्योभत खवीराणामग्रेहीणो नलोबली। अविहस्तो हस्तशिरः क्षुरप्रेणाच्छिदत् ऋधा ॥७६॥ सद्यः प्रहस्तं नीलोऽपि हस्तं नल इवावधीत् । दैव्यभत्ष्य दृष्टिश्चोपरिष्टान्नल नीलयोः ॥८॥ हस्त प्रहस्तनिधानाद्दशानन बले क्रधा। मारीचः सिंह जघनः खयम्भः सारणः शुकः ॥८॥ चन्द्राौदामवीभत्माः कामाचोमकरोज्वरः। गम्भीरः सिंहरथ्यश्च रथा अन्येप्युपासरन् ॥८॥० मदनाङ्कारु सन्ताप प्रथिता क्रोशनन्दनाः । दुरितानयपुष्यास्त्र विघ्नप्रीति करादयः । ८३॥ कपयोराक्षसै साई मयुध्यन्त पृथक पृथक् । उत्पतन्तःपतन्तश्च कुक्कुटैरिव कुक्कुटाः ॥८४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy