SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ रामायणम्। २६९ गच्छ गच्छ तिष्ठ तिष्ठ माभैषीरुत्सजायुधम् । कुरुष्वायुधमित्याजौ भटानां तत्र वागभूत ॥६५॥ शल्यानिःशकवोवाणाचक्राणिपरिघागदाः । समुत्सेतु ईयोश्चम्बो बनान्तविहगा इव ॥६६॥ खगर्मियोधातभग्नगत्तैश्च मौलिमिः । उच्छलनिरभूनाना के तुराहर्विवखं तदा ॥६॥ सुभटा मुद्राघातैलेठ यन्तो दिपानमुहुः । दण्ड कन्दुकिनी क्रीडां तन्वाना इव रेजिरे ॥१८॥ कठारघातैराच्छिन्ना भटानामपरैभटैः । पञ्चशाखाः पतन्तिम शाखा: शाखावतामिव ॥५६॥ वीराः शिरांसि वीराणां छित्वा भूमौ प्रविक्षिपुः । बुमुक्षितायकीनाशायोचितानकविलामिव ॥७॥ रक्षसाम्बानराणाञ्च युद्ध रस्मिन्म होजसाम् । दायादानान्धनमिव जयः साध्योऽभवच्चिरम् ॥७१॥ चिरं प्रवर्तमाने च समरे तब वानरैः। अभजि राक्षबलं काननं हि महाबलैः ॥७२॥ भग्ने रक्षाबले हस्तप्रहस्तौ योद्ध, मुद्यतौ। वानरैः सह लशजयप्रतिभुवौ सदा ॥७२॥ इयोरपि तयोर्युद्धोऽध्वरदीक्षितयो रथ । सम्मुखीनादस्था तां नलनीलौ महाकपी॥१४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy