________________
रामायणम् । कुम्भकर्णी मुहरेण तां शिलां कणशोऽभरोत । उत्पातिकी रजोष्टिं कपीनां दर्शयन्निव ॥३५॥ तडत्तडितिकुर्वाणं तडिददण्डासमुत्कटम् । रावणावरजायाथ वालिनोऽवरोऽमुचत् ॥३६॥ तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकशः । कुम्भकर्णः प्रचिक्षेप माघीमतानि तानित ॥३७॥ भानुकर्णः पपाताव्यों तडिदगड़ेन ताडितः । जगइयङ्कराकारः कल्यान्त व पर्वतः ॥३८॥ भूळिते भातरि क्र इः खयमेव दशाननः । साक्षादिवान्त केाऽचालीकुटीभीषणाननः ॥३६॥ नत्वेन्द्रजितमित्यचे खामि स्तव पुरो रणे । न यमेा वरुणोनापि न कुबेरो न वाहरिः ॥४०॥ तिष्ठन्ति किं हतावेगा एवैते देव तिष्ठ तत । गत्वैष तान् हमिष्यामि रुष्टोमशकमुष्टिवत् ॥४१॥ निषिध्यैवं दशग्रीवं मनोहीकः स शक्रजित । श्राम्लानः प्रविवेशान्तः कपिसैन्यं महाभुजः ॥४२॥ कासारः कासरखेव मेकैरापततः सतः । कपिभिर्ममचे तस्य समरोर्वीमहाजसः॥४॥ स त्रस्यतः कपीमचे रे रे तिष्ठत वानराः। अयुध्यमानान्नो हमि रावणखालि नन्दनः ॥४४॥