________________
रामायणम् । क मारुतिः क सुग्रीव स्ताग्यामप्यत वाळतम् । क नुतौ रामसौमित्री अभ्यमित्रीय मानिनौ ४५॥ इति ब्रवाणोदोर्दीदमरुणितेक्षणः । रणायाहूत सुग्रीव स्तं दशग्रीवनन्दनम् ॥४६॥ भामण्डलेापीन्द्रजिताऽवरज मेघवाहनम् ।
आयोधित समारंभे शरभं शरभो यथा ॥४॥ दिग्गजा द्रव चत्वारश्चत्वारः सागरा इव । आस्फालन्ताः शुशुभिरेते निलोकोभयङ्करा:४८॥ गतागतै स्तद्रयाना माकम्पन वसुन्धरा । चकम्पिरे सानुमन्तचक्षोभ च महोदधिः ॥४६॥ बुबधे चान्तर मेषां वाणाकर्षणमोक्षयोः । अत्यन्त सकुस्तामामविहस्तत्व शालिनाम् ॥५०॥ घायसैवतैरखैरयध्यन्त चिराय ते । परं न कापि केनापि तेषां मचादनीयत् ॥५१॥ अथो मुमुचतः कहाविन्द्रजिम्मेवारनौ। मुग्रीवभामण्डलयो नागपाशाखमुन्भिातम् ॥५२॥ नागपाशैस्तथा बध्यौ माभहलकापीचरौ। अनीश्वरौ निश्वसितुमप्यमतां यथा हितौ ॥५३॥ .. इतश्च लधसंत्रेन कुम्भकर्णेन रोषतः । गदया नाडितः पृष्ठं मारुतिमूर्छितोऽमतत् ॥५४॥