SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २७८ रामायणम् । दोष्णा तक्षककल्येन तं करीव करण सः । समुददधे वलयितेनान्तःकदं न्यधच्चसः ॥५५॥ उचे विभीपणो रामं खामिन्नेतौ हि ते बेले। वलीयसौ सारभतावानने नयने दूव ॥५६॥ बतौ वैदेह सुग्रीवो रावणिभ्यां महारगैः । यावल्लङ्कां न नीयेते तावत्तौ मोचयाम्यहम् ॥५७॥ हनुमान कुम्म कर्णेन बडो देोष्णा महीयसः । लङ्कामप्राप्त एवायं मोचनीयो रघुबह ॥५६॥ खामिन्विना हि सुग्रीवभामण्डलहनमतः । अवोरमिव नः सैन्य मनुजानीहि यामितत् ॥५६॥ एवं तत्र वत्येववेगात्वाइदा मटः।। आक्षिप्य कुम्भकर्णेन युयुधे युडकोविदः ॥६०॥ क्रोधान्यकुम्भकर्णेन प्रोरिक्षप्तो भुजपाशतः । ययौ मारुतिरुत्पत्यविहङ्ग इव पञ्चरात् ॥६॥ विमीषणो मोचयितुं भामण्डलकपीश्वरौं। रावणिभ्यां समं योङ्मधावत रथस्थितः ॥६॥ दध्यतुश्चेन्द्रजिन्मेघवाहनावेष नः पितुः। अनुजः खयमभ्येति कर्तुमस्माभिराहवम् ॥६॥ . अनेन बातकल्येन योवव्यं कथमद्य हा। इतोऽमसरणं युक्तं नहीप ज्यादिबिभ्यताम् ॥६४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy