SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २७६ पाशबद्धाविमौ चारी निश्चितं हि मरिष्यतः । इहैव हि तदासातान्ता तानान्वेति नौ यथा ॥ ६५ ॥ विचिन्तैप्रवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन्विभीषणञ्चास्याना मण्डल कपीश्वरौ ॥६६॥ चिन्ताम्लानाननौ तत्र तस्यत् रामलक्ष्मणौ । हिमानीच्छन्नवपुषौ सय्यो चन्द्रमसाविव ॥ ६७॥ रामभद्र स्वतः पूर्व्वप्रतिपन्नवरं सुरम् । महालोचनमस्मार्षीत्मुपर्णीमरपुङ्गवम् ॥६८॥ ज्ञात्वा चाबविनाभ्येऽत्य ददौ पद्मायसोमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम्॥६६॥ लक्ष्मणाय ददौ विद्यां गारुडीं स्यन्दनं तथा । गदाञ्च विद्यद्वदनां समरे रिपुनाशनीम् ॥७०॥ दारुणोऽग्नेय वायव्य प्रमुखान्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि ॥ ७१ ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेच्य तत्क्षणम् । सुग्रीवभामण्डलयोः प्रणेशः पाशपन्नगाः ॥७२॥ - जज्ञे जयजयारावो रामसैन्ये समं ततः । रच्चोबलमिवास्तञ्च ययौ देवाजिनीपतिः ॥७३॥ प्रात योपि सैन्यानि रघूद्वह दशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ॥७४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy