________________
२८०
रामायणम् । तेषां कृतान्तदन्तामस्फुरदस्तभयङ्करः । अकाहारध्वसंवतः प्रावर्तत महारयः ॥७॥
बैरक्षोभि रक्षोभि नराणां वरूथिनी। मध्याह्नतापसन्तप्तः सरसोस्करैरिव ॥७६॥ भग्न प्रायाञ्च भू प्रेच्य सुग्रीवाद्या महौजसः । रनोनीकेषु विविशुगिन्योऽन्य वपुष्वि व ॥७॥ विदुद्रुवराक्षसास्तेप्याक्रान्तास्तैः कपीश्वरैः। नागा व गरुत्मगिरगिरामघटा इव ॥७८॥ रक्षोभन संक हो दधाबे रावणः स्वधम् । महारथ प्रचारेण दारयन्त्रिव मेदिनीम् ॥१६॥ तस्य प्रसरता दाववढेरिव तरखिनः । मुहर्तमपि नाग्रेऽस्थात्कपिवीरेषु कश्चन ॥८॥ ता। चलितं रामं निषिध्य प्रश्रयादथ । विभीषणः क्षणादेत्य रुरोध दशकन्धरम् ॥८॥ तं रावणोवदेरे कथितोऽसि विभीषण । कुलस्य मम येनाजो क्षिप्रः कवलवनमुखे ॥२॥ व्याधेनेव किरौश्चानं मयि त्वां रे प्रहिवता। रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षणम् ॥८॥ अद्यापि मम वात्म ल्यं त्वयि वच्छास्ति गच्छतत् । एतौ यद्यहनिष्यामि ससैन्यौ रामलक्ष्मणौ ॥८४॥