SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ रामायणम् । २८१ अमीषां वध्यमानानां मा संख्या पूरणः स्मभः। एहि वस्थानमेवत्वं पृष्ठ हस्तोयमद्य ते ॥८५॥ विमीषणोप्युवाचैवं रामाऽन्तक देव खयम्। चालीच्या प्रतिक हो निषिद्धश्च मया च्छलात ॥८६॥ त्वां वोधयितुकामेोऽहं युद्धव्याजादिहागतः ।। अद्यापि मुच्यतां सीता प्रसोद कुरु महचः ॥८॥ हन्त मृत्युभयान्नाहं राज्य लाभेन नापिवा । गतोऽस्मि रामं निर्बादमयात् किन्तु दशानन ॥८८॥ सीतायणेन निर्बादं प्रणाशय यथाह्यऽहम् । पुनरेव थयामि त्वां विहाय रघपुङ्गवम् ॥८६॥ अहोऽथ रावणः प्रोचे किमद्यामि विभीषिकाम् । रे विमीषण दुर्बुद्धे प्रदर्शयसि कातरः ॥१०॥ भाट हत्यामयादुतोस्येवं नान्येन हेतुना। इत्युक्त्वा स्फालयामास कार्मुकं दशकन्धरः॥२१॥ भाट हत्याभयादुक्तोप्येवं नान्येन हेतुना । इत्यु वास्फालयामास धनुः सोपि विभीषणः ॥८२॥ ततः प्रवर ताते तो भातरौ योद्ध मुद्यतौ। चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ॥८॥ अथेन्द्रजितकुम्भकर्ण राक्षसा अपारेपि हि । खामिमत्याऽभ्यधावन्तः कृतान्तस्येव किङ्कराः ॥६४॥
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy